B 103-12(1) Amṛtīkaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 103/12
Title: Amṛtīkaraṇa
Dimensions: 31 x 15 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/597
Remarks:


Reel No. B 103-12 MTM Inventory No.: 2740

Title Amṛtīkaraṇa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 15.0 cm

Folios 89

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation a. ta. and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 3/597

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya ||

oṃ namaḥ sarvvajñāya ||

rasasaṃskāram īśa tvaṃ yathāvat kathayāsva (!) me ||

bhairavaḥ ||

tathāṣṭādaśasaṃskārā rasasya parameśvari ||

teṣāṃ siddhiṃ sādhakebhyo yathāvat kathayāmi te ||

ādau tu svedanaṃ karmma dvitīyaṃ marddanādikaṃ ||

mūrchā tṛtīyam utthānaṃ caturthaṃ pātanaṃ priye || (fol. 1v)

End

idaṃ gaṃdhakataila syāt sarvayogeṣu yojayet ||

athavārkkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā ||

gaṃdhakaṃ navanītena piṣṭvā vastraṃ lipettu tāṃ || || (fol. 89v)

«Sub-colophon:»

iti śrīmahābhairavokte ānandakande amṛtīkaraṇe viśrāntau navamollāsaḥ || 9 ||

śubham astu bhūyāt śubham || ❁ || ❖ || (fol. 89v)

Microfilm Details

Reel No. B 103/12a

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-09-2003

Bibliography