B 103-12(1) Amṛtīkaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 103/12
Title: Amṛtīkaraṇa
Dimensions: 31 x 15 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/597
Remarks:
Reel No. B 103-12 MTM Inventory No.: 2740
Title Amṛtīkaraṇa
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 15.0 cm
Folios 89
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation a. ta. and in the lower right-hand margin under the word guruḥ on the verso
Place of Deposit NAK
Accession No. 3/597
Manuscript Features
Excerpts
Beginning
oṃ namo ratnatrayāya ||
oṃ namaḥ sarvvajñāya ||
rasasaṃskāram īśa tvaṃ yathāvat kathayāsva (!) me ||
bhairavaḥ ||
tathāṣṭādaśasaṃskārā rasasya parameśvari ||
teṣāṃ siddhiṃ sādhakebhyo yathāvat kathayāmi te ||
ādau tu svedanaṃ karmma dvitīyaṃ marddanādikaṃ ||
mūrchā tṛtīyam utthānaṃ caturthaṃ pātanaṃ priye || (fol. 1v)
End
idaṃ gaṃdhakataila syāt sarvayogeṣu yojayet ||
athavārkkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā ||
gaṃdhakaṃ navanītena piṣṭvā vastraṃ lipettu tāṃ || || (fol. 89v)
«Sub-colophon:»
iti śrīmahābhairavokte ānandakande amṛtīkaraṇe viśrāntau navamollāsaḥ || 9 ||
śubham astu bhūyāt śubham || ❁ || ❖ || (fol. 89v)
Microfilm Details
Reel No. B 103/12a
Exposures 89
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-09-2003
Bibliography